
Mantra Jam
🔺 Radhe Govinda
Radhe Radhe Radhe Radhe Govinda
Vrindavana Chanda
Anathanatha Deenabandhu Radhe Govinda
Nandakumara Navanita Chora Radhe Govinda
Vrindavana Chanda
Anathanatha Deenabandhu Radhe Govinda
🔺 Om Tryambakam
Om Tryambakam Yajaamahe
Sugandhim Pushtivardhanam
Urvaarukamiva Bandhanaan
Mrityormuksheeya Maamritaat
Oṁ Namo Shivaya
🔺 Jaya Radha Madhava
Jaya Radha Madhava Kunja Bihari
Gopi Jana Vallabha Giri Vara Dhari
Yaosda Nandana Braja Jana Ranjana
Yamuna Tira Vana Chari
🔺 Hare Krishna
Hare Krishna Hare Krishna
Krishna Krishna Hare Hare
Hare Rama Hare Rama
Rama Rama Hare Hare
🔺 Om Amba Bhavani
Om Amba Bhavani Sharade
Jagadamba Bhavani Sharade
Adi Parasakti Sharade
Raja Rajeshwari Sharade
Om Shakti Om
Parasakti Om
Hanuman Chalisa
dōhā
śrī guru charaṇa sarōja raja
nijamana mukura sudhāri ।
varaṇau raghuvara vimalayaśa
jō dāyaka phalachāri ॥
buddhihīna tanujānikai
sumirau pavana kumāra ।
bala buddhi vidyā dēhu mōhi
harahu kalēśa vikāra ॥
chaupāī
jaya hanumāna jñāna guṇa sāgara ।
jaya kapīśa tihu lōka ujāgara ॥ 1 ॥
rāmadūta atulita baladhāmā ।
añjani putra pavanasuta nāmā ॥ 2 ॥
mahāvīra vikrama bajaraṅgī ।
kumati nivāra sumati kē saṅgī ॥3 ॥
kañchana varaṇa virāja suvēśā ।
kānana kuṇḍala kuñchita kēśā ॥ 4 ॥
hāthavajra au dhvajā virājai ।
kānthē mūñja janēvū sājai ॥ 5॥
śaṅkara suvana kēsarī nandana ।
tēja pratāpa mahājaga vandana ॥ 6 ॥
vidyāvāna guṇī ati chātura ।
rāma kāja karivē kō ātura ॥ 7 ॥
prabhu charitra sunivē kō rasiyā ।
rāmalakhana sītā mana basiyā ॥ 8॥
sūkṣma rūpadhari siyahi dikhāvā ।
vikaṭa rūpadhari laṅka jalāvā ॥ 9 ॥
bhīma rūpadhari asura saṃhārē ।
rāmachandra kē kāja saṃvārē ॥ 10 ॥
lāya sañjīvana lakhana jiyāyē ।
śrī raghuvīra haraṣi uralāyē ॥ 11 ॥
raghupati kīnhī bahuta baḍāyī (ī) ।
tuma mama priya bharata sama bhāyī ॥ 12 ॥
sahasra vadana tumharō yaśagāvai ।
asa kahi śrīpati kaṇṭha lagāvai ॥ 13 ॥
sanakādika brahmādi munīśā ।
nārada śārada sahita ahīśā ॥ 14 ॥
yama kubēra digapāla jahāṃ tē ।
kavi kōvida kahi sakē kahāṃ tē ॥ 15 ॥
tuma upakāra sugrīvahi kīnhā ।
rāma milāya rājapada dīnhā ॥ 16 ॥
tumharō mantra vibhīṣaṇa mānā ।
laṅkēśvara bhayē saba jaga jānā ॥ 17 ॥
yuga sahasra yōjana para bhānū ।
līlyō tāhi madhura phala jānū ॥ 18 ॥
prabhu mudrikā mēli mukha māhī ।
jaladhi lāṅghi gayē acharaja nāhī ॥ 19 ॥
durgama kāja jagata kē jētē ।
sugama anugraha tumharē tētē ॥ 20 ॥
rāma duārē tuma rakhavārē ।
hōta na ājñā binu paisārē ॥ 21 ॥
saba sukha lahai tumhārī śaraṇā ।
tuma rakṣaka kāhū kō ḍara nā ॥ 22 ॥
āpana tēja samhārō āpai ।
tīnōṃ lōka hāṅka tē kāmpai ॥ 23 ॥
bhūta piśācha nikaṭa nahi āvai ।
mahavīra jaba nāma sunāvai ॥ 24 ॥
nāsai rōga harai saba pīrā ।
japata nirantara hanumata vīrā ॥ 25 ॥
saṅkaṭa sē hanumāna Chuḍāvai ।
mana krama vachana dhyāna jō lāvai ॥ 26 ॥
saba para rāma tapasvī rājā ।
tinakē kāja sakala tuma sājā ॥ 27 ॥
aura manōratha jō kōyi lāvai ।
tāsu amita jīvana phala pāvai ॥ 28 ॥
chārō yuga pratāpa tumhārā ।
hai prasiddha jagata ujiyārā ॥ 29 ॥
sādhu santa kē tuma rakhavārē ।
asura nikandana rāma dulārē ॥ 30 ॥
aṣṭhasiddhi nava nidhi kē dātā ।
asa vara dīnha jānakī mātā ॥ 31 ॥
rāma rasāyana tumhārē pāsā ।
sadā rahō raghupati kē dāsā ॥ 32 ॥
tumharē bhajana rāmakō pāvai ।
janma janma kē dukha bisarāvai ॥ 33 ॥
anta kāla raghupati purajāyī ।
jahāṃ janma haribhakta kahāyī ॥ 34 ॥
aura dēvatā chitta na dharayī ।
hanumata sēyi sarva sukha karayī ॥ 35 ॥
saṅkaṭa ka(ha)ṭai miṭai saba pīrā ।
jō sumirai hanumata bala vīrā ॥ 36 ॥
jai jai jai hanumāna gōsāyī ।
kṛpā karahu gurudēva kī nāyī ॥ 37 ॥
jō śata vāra pāṭha kara kōyī ।
Chūṭahi bandi mahā sukha hōyī ॥ 38 ॥
jō yaha paḍai hanumāna chālīsā ।
hōya siddhi sākhī gaurīśā ॥ 39 ॥
tulasīdāsa sadā hari chērā ।
kījai nātha hṛdaya maha ḍērā ॥ 40 ॥
dōhā
pavana tanaya saṅkaṭa haraṇa
maṅgaḻa mūrati rūp ।
rāma lakhana sītā sahita
hṛdaya basahu surabhūp ॥





